Declension table of ?vātapatnī

Deva

MasculineSingularDualPlural
Nominativevātapatnīḥ vātapatniyau vātapatniyaḥ
Vocativevātapatnīḥ vātapatniyau vātapatniyaḥ
Accusativevātapatniyam vātapatniyau vātapatniyaḥ
Instrumentalvātapatniyā vātapatnībhyām vātapatnībhiḥ
Dativevātapatniye vātapatnībhyām vātapatnībhyaḥ
Ablativevātapatniyaḥ vātapatnībhyām vātapatnībhyaḥ
Genitivevātapatniyaḥ vātapatniyoḥ vātapatniyām
Locativevātapatniyi vātapatniyoḥ vātapatnīṣu

Compound vātapatnī -

Adverb -vātapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria