Declension table of ?vātapati

Deva

MasculineSingularDualPlural
Nominativevātapatiḥ vātapatī vātapatayaḥ
Vocativevātapate vātapatī vātapatayaḥ
Accusativevātapatim vātapatī vātapatīn
Instrumentalvātapatinā vātapatibhyām vātapatibhiḥ
Dativevātapataye vātapatibhyām vātapatibhyaḥ
Ablativevātapateḥ vātapatibhyām vātapatibhyaḥ
Genitivevātapateḥ vātapatyoḥ vātapatīnām
Locativevātapatau vātapatyoḥ vātapatiṣu

Compound vātapati -

Adverb -vātapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria