Declension table of ?vātapāna

Deva

NeuterSingularDualPlural
Nominativevātapānam vātapāne vātapānāni
Vocativevātapāna vātapāne vātapānāni
Accusativevātapānam vātapāne vātapānāni
Instrumentalvātapānena vātapānābhyām vātapānaiḥ
Dativevātapānāya vātapānābhyām vātapānebhyaḥ
Ablativevātapānāt vātapānābhyām vātapānebhyaḥ
Genitivevātapānasya vātapānayoḥ vātapānānām
Locativevātapāne vātapānayoḥ vātapāneṣu

Compound vātapāna -

Adverb -vātapānam -vātapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria