Declension table of ?vātapālita

Deva

MasculineSingularDualPlural
Nominativevātapālitaḥ vātapālitau vātapālitāḥ
Vocativevātapālita vātapālitau vātapālitāḥ
Accusativevātapālitam vātapālitau vātapālitān
Instrumentalvātapālitena vātapālitābhyām vātapālitaiḥ vātapālitebhiḥ
Dativevātapālitāya vātapālitābhyām vātapālitebhyaḥ
Ablativevātapālitāt vātapālitābhyām vātapālitebhyaḥ
Genitivevātapālitasya vātapālitayoḥ vātapālitānām
Locativevātapālite vātapālitayoḥ vātapāliteṣu

Compound vātapālita -

Adverb -vātapālitam -vātapālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria