Declension table of ?vātapaṇḍa

Deva

MasculineSingularDualPlural
Nominativevātapaṇḍaḥ vātapaṇḍau vātapaṇḍāḥ
Vocativevātapaṇḍa vātapaṇḍau vātapaṇḍāḥ
Accusativevātapaṇḍam vātapaṇḍau vātapaṇḍān
Instrumentalvātapaṇḍena vātapaṇḍābhyām vātapaṇḍaiḥ vātapaṇḍebhiḥ
Dativevātapaṇḍāya vātapaṇḍābhyām vātapaṇḍebhyaḥ
Ablativevātapaṇḍāt vātapaṇḍābhyām vātapaṇḍebhyaḥ
Genitivevātapaṇḍasya vātapaṇḍayoḥ vātapaṇḍānām
Locativevātapaṇḍe vātapaṇḍayoḥ vātapaṇḍeṣu

Compound vātapaṇḍa -

Adverb -vātapaṇḍam -vātapaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria