Declension table of ?vātanāśanā

Deva

FeminineSingularDualPlural
Nominativevātanāśanā vātanāśane vātanāśanāḥ
Vocativevātanāśane vātanāśane vātanāśanāḥ
Accusativevātanāśanām vātanāśane vātanāśanāḥ
Instrumentalvātanāśanayā vātanāśanābhyām vātanāśanābhiḥ
Dativevātanāśanāyai vātanāśanābhyām vātanāśanābhyaḥ
Ablativevātanāśanāyāḥ vātanāśanābhyām vātanāśanābhyaḥ
Genitivevātanāśanāyāḥ vātanāśanayoḥ vātanāśanānām
Locativevātanāśanāyām vātanāśanayoḥ vātanāśanāsu

Adverb -vātanāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria