Declension table of ?vātanāśana

Deva

NeuterSingularDualPlural
Nominativevātanāśanam vātanāśane vātanāśanāni
Vocativevātanāśana vātanāśane vātanāśanāni
Accusativevātanāśanam vātanāśane vātanāśanāni
Instrumentalvātanāśanena vātanāśanābhyām vātanāśanaiḥ
Dativevātanāśanāya vātanāśanābhyām vātanāśanebhyaḥ
Ablativevātanāśanāt vātanāśanābhyām vātanāśanebhyaḥ
Genitivevātanāśanasya vātanāśanayoḥ vātanāśanānām
Locativevātanāśane vātanāśanayoḥ vātanāśaneṣu

Compound vātanāśana -

Adverb -vātanāśanam -vātanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria