Declension table of ?vātanāśana

Deva

MasculineSingularDualPlural
Nominativevātanāśanaḥ vātanāśanau vātanāśanāḥ
Vocativevātanāśana vātanāśanau vātanāśanāḥ
Accusativevātanāśanam vātanāśanau vātanāśanān
Instrumentalvātanāśanena vātanāśanābhyām vātanāśanaiḥ vātanāśanebhiḥ
Dativevātanāśanāya vātanāśanābhyām vātanāśanebhyaḥ
Ablativevātanāśanāt vātanāśanābhyām vātanāśanebhyaḥ
Genitivevātanāśanasya vātanāśanayoḥ vātanāśanānām
Locativevātanāśane vātanāśanayoḥ vātanāśaneṣu

Compound vātanāśana -

Adverb -vātanāśanam -vātanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria