Declension table of ?vātanāman

Deva

NeuterSingularDualPlural
Nominativevātanāma vātanāmnī vātanāmāni
Vocativevātanāman vātanāma vātanāmnī vātanāmāni
Accusativevātanāma vātanāmnī vātanāmāni
Instrumentalvātanāmnā vātanāmabhyām vātanāmabhiḥ
Dativevātanāmne vātanāmabhyām vātanāmabhyaḥ
Ablativevātanāmnaḥ vātanāmabhyām vātanāmabhyaḥ
Genitivevātanāmnaḥ vātanāmnoḥ vātanāmnām
Locativevātanāmni vātanāmani vātanāmnoḥ vātanāmasu

Compound vātanāma -

Adverb -vātanāma -vātanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria