Declension table of ?vātamaya

Deva

NeuterSingularDualPlural
Nominativevātamayam vātamaye vātamayāni
Vocativevātamaya vātamaye vātamayāni
Accusativevātamayam vātamaye vātamayāni
Instrumentalvātamayena vātamayābhyām vātamayaiḥ
Dativevātamayāya vātamayābhyām vātamayebhyaḥ
Ablativevātamayāt vātamayābhyām vātamayebhyaḥ
Genitivevātamayasya vātamayayoḥ vātamayānām
Locativevātamaye vātamayayoḥ vātamayeṣu

Compound vātamaya -

Adverb -vātamayam -vātamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria