Declension table of ?vātamajā

Deva

FeminineSingularDualPlural
Nominativevātamajā vātamaje vātamajāḥ
Vocativevātamaje vātamaje vātamajāḥ
Accusativevātamajām vātamaje vātamajāḥ
Instrumentalvātamajayā vātamajābhyām vātamajābhiḥ
Dativevātamajāyai vātamajābhyām vātamajābhyaḥ
Ablativevātamajāyāḥ vātamajābhyām vātamajābhyaḥ
Genitivevātamajāyāḥ vātamajayoḥ vātamajānām
Locativevātamajāyām vātamajayoḥ vātamajāsu

Adverb -vātamajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria