Declension table of ?vātamaja

Deva

NeuterSingularDualPlural
Nominativevātamajam vātamaje vātamajāni
Vocativevātamaja vātamaje vātamajāni
Accusativevātamajam vātamaje vātamajāni
Instrumentalvātamajena vātamajābhyām vātamajaiḥ
Dativevātamajāya vātamajābhyām vātamajebhyaḥ
Ablativevātamajāt vātamajābhyām vātamajebhyaḥ
Genitivevātamajasya vātamajayoḥ vātamajānām
Locativevātamaje vātamajayoḥ vātamajeṣu

Compound vātamaja -

Adverb -vātamajam -vātamajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria