Declension table of ?vātamṛga

Deva

MasculineSingularDualPlural
Nominativevātamṛgaḥ vātamṛgau vātamṛgāḥ
Vocativevātamṛga vātamṛgau vātamṛgāḥ
Accusativevātamṛgam vātamṛgau vātamṛgān
Instrumentalvātamṛgeṇa vātamṛgābhyām vātamṛgaiḥ vātamṛgebhiḥ
Dativevātamṛgāya vātamṛgābhyām vātamṛgebhyaḥ
Ablativevātamṛgāt vātamṛgābhyām vātamṛgebhyaḥ
Genitivevātamṛgasya vātamṛgayoḥ vātamṛgāṇām
Locativevātamṛge vātamṛgayoḥ vātamṛgeṣu

Compound vātamṛga -

Adverb -vātamṛgam -vātamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria