Declension table of ?vātakumbha

Deva

MasculineSingularDualPlural
Nominativevātakumbhaḥ vātakumbhau vātakumbhāḥ
Vocativevātakumbha vātakumbhau vātakumbhāḥ
Accusativevātakumbham vātakumbhau vātakumbhān
Instrumentalvātakumbhena vātakumbhābhyām vātakumbhaiḥ vātakumbhebhiḥ
Dativevātakumbhāya vātakumbhābhyām vātakumbhebhyaḥ
Ablativevātakumbhāt vātakumbhābhyām vātakumbhebhyaḥ
Genitivevātakumbhasya vātakumbhayoḥ vātakumbhānām
Locativevātakumbhe vātakumbhayoḥ vātakumbheṣu

Compound vātakumbha -

Adverb -vātakumbham -vātakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria