Declension table of ?vātakuṇḍalikā

Deva

FeminineSingularDualPlural
Nominativevātakuṇḍalikā vātakuṇḍalike vātakuṇḍalikāḥ
Vocativevātakuṇḍalike vātakuṇḍalike vātakuṇḍalikāḥ
Accusativevātakuṇḍalikām vātakuṇḍalike vātakuṇḍalikāḥ
Instrumentalvātakuṇḍalikayā vātakuṇḍalikābhyām vātakuṇḍalikābhiḥ
Dativevātakuṇḍalikāyai vātakuṇḍalikābhyām vātakuṇḍalikābhyaḥ
Ablativevātakuṇḍalikāyāḥ vātakuṇḍalikābhyām vātakuṇḍalikābhyaḥ
Genitivevātakuṇḍalikāyāḥ vātakuṇḍalikayoḥ vātakuṇḍalikānām
Locativevātakuṇḍalikāyām vātakuṇḍalikayoḥ vātakuṇḍalikāsu

Adverb -vātakuṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria