Declension table of ?vātakin

Deva

MasculineSingularDualPlural
Nominativevātakī vātakinau vātakinaḥ
Vocativevātakin vātakinau vātakinaḥ
Accusativevātakinam vātakinau vātakinaḥ
Instrumentalvātakinā vātakibhyām vātakibhiḥ
Dativevātakine vātakibhyām vātakibhyaḥ
Ablativevātakinaḥ vātakibhyām vātakibhyaḥ
Genitivevātakinaḥ vātakinoḥ vātakinām
Locativevātakini vātakinoḥ vātakiṣu

Compound vātaki -

Adverb -vātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria