Declension table of ?vātaki

Deva

MasculineSingularDualPlural
Nominativevātakiḥ vātakī vātakayaḥ
Vocativevātake vātakī vātakayaḥ
Accusativevātakim vātakī vātakīn
Instrumentalvātakinā vātakibhyām vātakibhiḥ
Dativevātakaye vātakibhyām vātakibhyaḥ
Ablativevātakeḥ vātakibhyām vātakibhyaḥ
Genitivevātakeḥ vātakyoḥ vātakīnām
Locativevātakau vātakyoḥ vātakiṣu

Compound vātaki -

Adverb -vātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria