Declension table of ?vātakhuḍakā

Deva

FeminineSingularDualPlural
Nominativevātakhuḍakā vātakhuḍake vātakhuḍakāḥ
Vocativevātakhuḍake vātakhuḍake vātakhuḍakāḥ
Accusativevātakhuḍakām vātakhuḍake vātakhuḍakāḥ
Instrumentalvātakhuḍakayā vātakhuḍakābhyām vātakhuḍakābhiḥ
Dativevātakhuḍakāyai vātakhuḍakābhyām vātakhuḍakābhyaḥ
Ablativevātakhuḍakāyāḥ vātakhuḍakābhyām vātakhuḍakābhyaḥ
Genitivevātakhuḍakāyāḥ vātakhuḍakayoḥ vātakhuḍakānām
Locativevātakhuḍakāyām vātakhuḍakayoḥ vātakhuḍakāsu

Adverb -vātakhuḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria