Declension table of ?vātakeli

Deva

MasculineSingularDualPlural
Nominativevātakeliḥ vātakelī vātakelayaḥ
Vocativevātakele vātakelī vātakelayaḥ
Accusativevātakelim vātakelī vātakelīn
Instrumentalvātakelinā vātakelibhyām vātakelibhiḥ
Dativevātakelaye vātakelibhyām vātakelibhyaḥ
Ablativevātakeleḥ vātakelibhyām vātakelibhyaḥ
Genitivevātakeleḥ vātakelyoḥ vātakelīnām
Locativevātakelau vātakelyoḥ vātakeliṣu

Compound vātakeli -

Adverb -vātakeli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria