Declension table of ?vātakarman

Deva

NeuterSingularDualPlural
Nominativevātakarma vātakarmaṇī vātakarmāṇi
Vocativevātakarman vātakarma vātakarmaṇī vātakarmāṇi
Accusativevātakarma vātakarmaṇī vātakarmāṇi
Instrumentalvātakarmaṇā vātakarmabhyām vātakarmabhiḥ
Dativevātakarmaṇe vātakarmabhyām vātakarmabhyaḥ
Ablativevātakarmaṇaḥ vātakarmabhyām vātakarmabhyaḥ
Genitivevātakarmaṇaḥ vātakarmaṇoḥ vātakarmaṇām
Locativevātakarmaṇi vātakarmaṇoḥ vātakarmasu

Compound vātakarma -

Adverb -vātakarma -vātakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria