Declension table of ?vātakara

Deva

NeuterSingularDualPlural
Nominativevātakaram vātakare vātakarāṇi
Vocativevātakara vātakare vātakarāṇi
Accusativevātakaram vātakare vātakarāṇi
Instrumentalvātakareṇa vātakarābhyām vātakaraiḥ
Dativevātakarāya vātakarābhyām vātakarebhyaḥ
Ablativevātakarāt vātakarābhyām vātakarebhyaḥ
Genitivevātakarasya vātakarayoḥ vātakarāṇām
Locativevātakare vātakarayoḥ vātakareṣu

Compound vātakara -

Adverb -vātakaram -vātakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria