Declension table of ?vātakapiṇḍaka

Deva

MasculineSingularDualPlural
Nominativevātakapiṇḍakaḥ vātakapiṇḍakau vātakapiṇḍakāḥ
Vocativevātakapiṇḍaka vātakapiṇḍakau vātakapiṇḍakāḥ
Accusativevātakapiṇḍakam vātakapiṇḍakau vātakapiṇḍakān
Instrumentalvātakapiṇḍakena vātakapiṇḍakābhyām vātakapiṇḍakaiḥ vātakapiṇḍakebhiḥ
Dativevātakapiṇḍakāya vātakapiṇḍakābhyām vātakapiṇḍakebhyaḥ
Ablativevātakapiṇḍakāt vātakapiṇḍakābhyām vātakapiṇḍakebhyaḥ
Genitivevātakapiṇḍakasya vātakapiṇḍakayoḥ vātakapiṇḍakānām
Locativevātakapiṇḍake vātakapiṇḍakayoḥ vātakapiṇḍakeṣu

Compound vātakapiṇḍaka -

Adverb -vātakapiṇḍakam -vātakapiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria