Declension table of ?vātakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativevātakaṇṭakaḥ vātakaṇṭakau vātakaṇṭakāḥ
Vocativevātakaṇṭaka vātakaṇṭakau vātakaṇṭakāḥ
Accusativevātakaṇṭakam vātakaṇṭakau vātakaṇṭakān
Instrumentalvātakaṇṭakena vātakaṇṭakābhyām vātakaṇṭakaiḥ vātakaṇṭakebhiḥ
Dativevātakaṇṭakāya vātakaṇṭakābhyām vātakaṇṭakebhyaḥ
Ablativevātakaṇṭakāt vātakaṇṭakābhyām vātakaṇṭakebhyaḥ
Genitivevātakaṇṭakasya vātakaṇṭakayoḥ vātakaṇṭakānām
Locativevātakaṇṭake vātakaṇṭakayoḥ vātakaṇṭakeṣu

Compound vātakaṇṭaka -

Adverb -vātakaṇṭakam -vātakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria