Declension table of ?vātaka

Deva

MasculineSingularDualPlural
Nominativevātakaḥ vātakau vātakāḥ
Vocativevātaka vātakau vātakāḥ
Accusativevātakam vātakau vātakān
Instrumentalvātakena vātakābhyām vātakaiḥ vātakebhiḥ
Dativevātakāya vātakābhyām vātakebhyaḥ
Ablativevātakāt vātakābhyām vātakebhyaḥ
Genitivevātakasya vātakayoḥ vātakānām
Locativevātake vātakayoḥ vātakeṣu

Compound vātaka -

Adverb -vātakam -vātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria