Declension table of ?vātakṣobha

Deva

MasculineSingularDualPlural
Nominativevātakṣobhaḥ vātakṣobhau vātakṣobhāḥ
Vocativevātakṣobha vātakṣobhau vātakṣobhāḥ
Accusativevātakṣobham vātakṣobhau vātakṣobhān
Instrumentalvātakṣobheṇa vātakṣobhābhyām vātakṣobhaiḥ vātakṣobhebhiḥ
Dativevātakṣobhāya vātakṣobhābhyām vātakṣobhebhyaḥ
Ablativevātakṣobhāt vātakṣobhābhyām vātakṣobhebhyaḥ
Genitivevātakṣobhasya vātakṣobhayoḥ vātakṣobhāṇām
Locativevātakṣobhe vātakṣobhayoḥ vātakṣobheṣu

Compound vātakṣobha -

Adverb -vātakṣobham -vātakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria