Declension table of ?vātakṛt

Deva

NeuterSingularDualPlural
Nominativevātakṛt vātakṛtī vātakṛnti
Vocativevātakṛt vātakṛtī vātakṛnti
Accusativevātakṛt vātakṛtī vātakṛnti
Instrumentalvātakṛtā vātakṛdbhyām vātakṛdbhiḥ
Dativevātakṛte vātakṛdbhyām vātakṛdbhyaḥ
Ablativevātakṛtaḥ vātakṛdbhyām vātakṛdbhyaḥ
Genitivevātakṛtaḥ vātakṛtoḥ vātakṛtām
Locativevātakṛti vātakṛtoḥ vātakṛtsu

Compound vātakṛt -

Adverb -vātakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria