Declension table of ?vātajvarapratīkāra

Deva

MasculineSingularDualPlural
Nominativevātajvarapratīkāraḥ vātajvarapratīkārau vātajvarapratīkārāḥ
Vocativevātajvarapratīkāra vātajvarapratīkārau vātajvarapratīkārāḥ
Accusativevātajvarapratīkāram vātajvarapratīkārau vātajvarapratīkārān
Instrumentalvātajvarapratīkāreṇa vātajvarapratīkārābhyām vātajvarapratīkāraiḥ vātajvarapratīkārebhiḥ
Dativevātajvarapratīkārāya vātajvarapratīkārābhyām vātajvarapratīkārebhyaḥ
Ablativevātajvarapratīkārāt vātajvarapratīkārābhyām vātajvarapratīkārebhyaḥ
Genitivevātajvarapratīkārasya vātajvarapratīkārayoḥ vātajvarapratīkārāṇām
Locativevātajvarapratīkāre vātajvarapratīkārayoḥ vātajvarapratīkāreṣu

Compound vātajvarapratīkāra -

Adverb -vātajvarapratīkāram -vātajvarapratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria