Declension table of ?vātajvara

Deva

MasculineSingularDualPlural
Nominativevātajvaraḥ vātajvarau vātajvarāḥ
Vocativevātajvara vātajvarau vātajvarāḥ
Accusativevātajvaram vātajvarau vātajvarān
Instrumentalvātajvareṇa vātajvarābhyām vātajvaraiḥ vātajvarebhiḥ
Dativevātajvarāya vātajvarābhyām vātajvarebhyaḥ
Ablativevātajvarāt vātajvarābhyām vātajvarebhyaḥ
Genitivevātajvarasya vātajvarayoḥ vātajvarāṇām
Locativevātajvare vātajvarayoḥ vātajvareṣu

Compound vātajvara -

Adverb -vātajvaram -vātajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria