Declension table of ?vātajūtā

Deva

FeminineSingularDualPlural
Nominativevātajūtā vātajūte vātajūtāḥ
Vocativevātajūte vātajūte vātajūtāḥ
Accusativevātajūtām vātajūte vātajūtāḥ
Instrumentalvātajūtayā vātajūtābhyām vātajūtābhiḥ
Dativevātajūtāyai vātajūtābhyām vātajūtābhyaḥ
Ablativevātajūtāyāḥ vātajūtābhyām vātajūtābhyaḥ
Genitivevātajūtāyāḥ vātajūtayoḥ vātajūtānām
Locativevātajūtāyām vātajūtayoḥ vātajūtāsu

Adverb -vātajūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria