Declension table of ?vātajūta

Deva

MasculineSingularDualPlural
Nominativevātajūtaḥ vātajūtau vātajūtāḥ
Vocativevātajūta vātajūtau vātajūtāḥ
Accusativevātajūtam vātajūtau vātajūtān
Instrumentalvātajūtena vātajūtābhyām vātajūtaiḥ vātajūtebhiḥ
Dativevātajūtāya vātajūtābhyām vātajūtebhyaḥ
Ablativevātajūtāt vātajūtābhyām vātajūtebhyaḥ
Genitivevātajūtasya vātajūtayoḥ vātajūtānām
Locativevātajūte vātajūtayoḥ vātajūteṣu

Compound vātajūta -

Adverb -vātajūtam -vātajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria