Declension table of ?vātajitā

Deva

FeminineSingularDualPlural
Nominativevātajitā vātajite vātajitāḥ
Vocativevātajite vātajite vātajitāḥ
Accusativevātajitām vātajite vātajitāḥ
Instrumentalvātajitayā vātajitābhyām vātajitābhiḥ
Dativevātajitāyai vātajitābhyām vātajitābhyaḥ
Ablativevātajitāyāḥ vātajitābhyām vātajitābhyaḥ
Genitivevātajitāyāḥ vātajitayoḥ vātajitānām
Locativevātajitāyām vātajitayoḥ vātajitāsu

Adverb -vātajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria