Declension table of ?vātajit

Deva

NeuterSingularDualPlural
Nominativevātajit vātajitī vātajinti
Vocativevātajit vātajitī vātajinti
Accusativevātajit vātajitī vātajinti
Instrumentalvātajitā vātajidbhyām vātajidbhiḥ
Dativevātajite vātajidbhyām vātajidbhyaḥ
Ablativevātajitaḥ vātajidbhyām vātajidbhyaḥ
Genitivevātajitaḥ vātajitoḥ vātajitām
Locativevātajiti vātajitoḥ vātajitsu

Compound vātajit -

Adverb -vātajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria