Declension table of ?vātajit

Deva

MasculineSingularDualPlural
Nominativevātajit vātajitau vātajitaḥ
Vocativevātajit vātajitau vātajitaḥ
Accusativevātajitam vātajitau vātajitaḥ
Instrumentalvātajitā vātajidbhyām vātajidbhiḥ
Dativevātajite vātajidbhyām vātajidbhyaḥ
Ablativevātajitaḥ vātajidbhyām vātajidbhyaḥ
Genitivevātajitaḥ vātajitoḥ vātajitām
Locativevātajiti vātajitoḥ vātajitsu

Compound vātajit -

Adverb -vātajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria