Declension table of ?vātajava

Deva

NeuterSingularDualPlural
Nominativevātajavam vātajave vātajavāni
Vocativevātajava vātajave vātajavāni
Accusativevātajavam vātajave vātajavāni
Instrumentalvātajavena vātajavābhyām vātajavaiḥ
Dativevātajavāya vātajavābhyām vātajavebhyaḥ
Ablativevātajavāt vātajavābhyām vātajavebhyaḥ
Genitivevātajavasya vātajavayoḥ vātajavānām
Locativevātajave vātajavayoḥ vātajaveṣu

Compound vātajava -

Adverb -vātajavam -vātajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria