Declension table of ?vātaja

Deva

MasculineSingularDualPlural
Nominativevātajaḥ vātajau vātajāḥ
Vocativevātaja vātajau vātajāḥ
Accusativevātajam vātajau vātajān
Instrumentalvātajena vātajābhyām vātajaiḥ vātajebhiḥ
Dativevātajāya vātajābhyām vātajebhyaḥ
Ablativevātajāt vātajābhyām vātajebhyaḥ
Genitivevātajasya vātajayoḥ vātajānām
Locativevātaje vātajayoḥ vātajeṣu

Compound vātaja -

Adverb -vātajam -vātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria