Declension table of ?vātaikabhakṣa

Deva

MasculineSingularDualPlural
Nominativevātaikabhakṣaḥ vātaikabhakṣau vātaikabhakṣāḥ
Vocativevātaikabhakṣa vātaikabhakṣau vātaikabhakṣāḥ
Accusativevātaikabhakṣam vātaikabhakṣau vātaikabhakṣān
Instrumentalvātaikabhakṣeṇa vātaikabhakṣābhyām vātaikabhakṣaiḥ vātaikabhakṣebhiḥ
Dativevātaikabhakṣāya vātaikabhakṣābhyām vātaikabhakṣebhyaḥ
Ablativevātaikabhakṣāt vātaikabhakṣābhyām vātaikabhakṣebhyaḥ
Genitivevātaikabhakṣasya vātaikabhakṣayoḥ vātaikabhakṣāṇām
Locativevātaikabhakṣe vātaikabhakṣayoḥ vātaikabhakṣeṣu

Compound vātaikabhakṣa -

Adverb -vātaikabhakṣam -vātaikabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria