Declension table of ?vātahoma

Deva

MasculineSingularDualPlural
Nominativevātahomaḥ vātahomau vātahomāḥ
Vocativevātahoma vātahomau vātahomāḥ
Accusativevātahomam vātahomau vātahomān
Instrumentalvātahomena vātahomābhyām vātahomaiḥ vātahomebhiḥ
Dativevātahomāya vātahomābhyām vātahomebhyaḥ
Ablativevātahomāt vātahomābhyām vātahomebhyaḥ
Genitivevātahomasya vātahomayoḥ vātahomānām
Locativevātahome vātahomayoḥ vātahomeṣu

Compound vātahoma -

Adverb -vātahomam -vātahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria