Declension table of ?vātahanā

Deva

FeminineSingularDualPlural
Nominativevātahanā vātahane vātahanāḥ
Vocativevātahane vātahane vātahanāḥ
Accusativevātahanām vātahane vātahanāḥ
Instrumentalvātahanayā vātahanābhyām vātahanābhiḥ
Dativevātahanāyai vātahanābhyām vātahanābhyaḥ
Ablativevātahanāyāḥ vātahanābhyām vātahanābhyaḥ
Genitivevātahanāyāḥ vātahanayoḥ vātahanānām
Locativevātahanāyām vātahanayoḥ vātahanāsu

Adverb -vātahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria