Declension table of ?vātahan

Deva

NeuterSingularDualPlural
Nominativevātahaḥ vātahnī vātahanī vātahāni
Vocativevātahaḥ vātahnī vātahanī vātahāni
Accusativevātahaḥ vātahnī vātahanī vātahāni
Instrumentalvātahnā vātahobhyām vātahobhiḥ
Dativevātahne vātahobhyām vātahobhyaḥ
Ablativevātahnaḥ vātahobhyām vātahobhyaḥ
Genitivevātahnaḥ vātahnoḥ vātahnām
Locativevātahni vātahani vātahnoḥ vātahaḥsu

Compound vātahar - vātahas -

Adverb -vātahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria