Declension table of ?vātagulminī

Deva

FeminineSingularDualPlural
Nominativevātagulminī vātagulminyau vātagulminyaḥ
Vocativevātagulmini vātagulminyau vātagulminyaḥ
Accusativevātagulminīm vātagulminyau vātagulminīḥ
Instrumentalvātagulminyā vātagulminībhyām vātagulminībhiḥ
Dativevātagulminyai vātagulminībhyām vātagulminībhyaḥ
Ablativevātagulminyāḥ vātagulminībhyām vātagulminībhyaḥ
Genitivevātagulminyāḥ vātagulminyoḥ vātagulminīnām
Locativevātagulminyām vātagulminyoḥ vātagulminīṣu

Compound vātagulmini - vātagulminī -

Adverb -vātagulmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria