Declension table of ?vātagulmin

Deva

MasculineSingularDualPlural
Nominativevātagulmī vātagulminau vātagulminaḥ
Vocativevātagulmin vātagulminau vātagulminaḥ
Accusativevātagulminam vātagulminau vātagulminaḥ
Instrumentalvātagulminā vātagulmibhyām vātagulmibhiḥ
Dativevātagulmine vātagulmibhyām vātagulmibhyaḥ
Ablativevātagulminaḥ vātagulmibhyām vātagulmibhyaḥ
Genitivevātagulminaḥ vātagulminoḥ vātagulminām
Locativevātagulmini vātagulminoḥ vātagulmiṣu

Compound vātagulmi -

Adverb -vātagulmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria