Declension table of ?vātagulmavat

Deva

NeuterSingularDualPlural
Nominativevātagulmavat vātagulmavantī vātagulmavatī vātagulmavanti
Vocativevātagulmavat vātagulmavantī vātagulmavatī vātagulmavanti
Accusativevātagulmavat vātagulmavantī vātagulmavatī vātagulmavanti
Instrumentalvātagulmavatā vātagulmavadbhyām vātagulmavadbhiḥ
Dativevātagulmavate vātagulmavadbhyām vātagulmavadbhyaḥ
Ablativevātagulmavataḥ vātagulmavadbhyām vātagulmavadbhyaḥ
Genitivevātagulmavataḥ vātagulmavatoḥ vātagulmavatām
Locativevātagulmavati vātagulmavatoḥ vātagulmavatsu

Adverb -vātagulmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria