Declension table of ?vātagulmavat

Deva

MasculineSingularDualPlural
Nominativevātagulmavān vātagulmavantau vātagulmavantaḥ
Vocativevātagulmavan vātagulmavantau vātagulmavantaḥ
Accusativevātagulmavantam vātagulmavantau vātagulmavataḥ
Instrumentalvātagulmavatā vātagulmavadbhyām vātagulmavadbhiḥ
Dativevātagulmavate vātagulmavadbhyām vātagulmavadbhyaḥ
Ablativevātagulmavataḥ vātagulmavadbhyām vātagulmavadbhyaḥ
Genitivevātagulmavataḥ vātagulmavatoḥ vātagulmavatām
Locativevātagulmavati vātagulmavatoḥ vātagulmavatsu

Compound vātagulmavat -

Adverb -vātagulmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria