Declension table of ?vātagrasta

Deva

NeuterSingularDualPlural
Nominativevātagrastam vātagraste vātagrastāni
Vocativevātagrasta vātagraste vātagrastāni
Accusativevātagrastam vātagraste vātagrastāni
Instrumentalvātagrastena vātagrastābhyām vātagrastaiḥ
Dativevātagrastāya vātagrastābhyām vātagrastebhyaḥ
Ablativevātagrastāt vātagrastābhyām vātagrastebhyaḥ
Genitivevātagrastasya vātagrastayoḥ vātagrastānām
Locativevātagraste vātagrastayoḥ vātagrasteṣu

Compound vātagrasta -

Adverb -vātagrastam -vātagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria