Declension table of ?vātagrasta

Deva

MasculineSingularDualPlural
Nominativevātagrastaḥ vātagrastau vātagrastāḥ
Vocativevātagrasta vātagrastau vātagrastāḥ
Accusativevātagrastam vātagrastau vātagrastān
Instrumentalvātagrastena vātagrastābhyām vātagrastaiḥ vātagrastebhiḥ
Dativevātagrastāya vātagrastābhyām vātagrastebhyaḥ
Ablativevātagrastāt vātagrastābhyām vātagrastebhyaḥ
Genitivevātagrastasya vātagrastayoḥ vātagrastānām
Locativevātagraste vātagrastayoḥ vātagrasteṣu

Compound vātagrasta -

Adverb -vātagrastam -vātagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria