Declension table of ?vātagraha

Deva

MasculineSingularDualPlural
Nominativevātagrahaḥ vātagrahau vātagrahāḥ
Vocativevātagraha vātagrahau vātagrahāḥ
Accusativevātagraham vātagrahau vātagrahān
Instrumentalvātagraheṇa vātagrahābhyām vātagrahaiḥ vātagrahebhiḥ
Dativevātagrahāya vātagrahābhyām vātagrahebhyaḥ
Ablativevātagrahāt vātagrahābhyām vātagrahebhyaḥ
Genitivevātagrahasya vātagrahayoḥ vātagrahāṇām
Locativevātagrahe vātagrahayoḥ vātagraheṣu

Compound vātagraha -

Adverb -vātagraham -vātagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria