Declension table of ?vātagopā

Deva

FeminineSingularDualPlural
Nominativevātagopā vātagope vātagopāḥ
Vocativevātagope vātagope vātagopāḥ
Accusativevātagopām vātagope vātagopāḥ
Instrumentalvātagopayā vātagopābhyām vātagopābhiḥ
Dativevātagopāyai vātagopābhyām vātagopābhyaḥ
Ablativevātagopāyāḥ vātagopābhyām vātagopābhyaḥ
Genitivevātagopāyāḥ vātagopayoḥ vātagopānām
Locativevātagopāyām vātagopayoḥ vātagopāsu

Adverb -vātagopam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria