Declension table of ?vātagopa

Deva

NeuterSingularDualPlural
Nominativevātagopam vātagope vātagopāni
Vocativevātagopa vātagope vātagopāni
Accusativevātagopam vātagope vātagopāni
Instrumentalvātagopena vātagopābhyām vātagopaiḥ
Dativevātagopāya vātagopābhyām vātagopebhyaḥ
Ablativevātagopāt vātagopābhyām vātagopebhyaḥ
Genitivevātagopasya vātagopayoḥ vātagopānām
Locativevātagope vātagopayoḥ vātagopeṣu

Compound vātagopa -

Adverb -vātagopam -vātagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria