Declension table of ?vātaghna

Deva

NeuterSingularDualPlural
Nominativevātaghnam vātaghne vātaghnāni
Vocativevātaghna vātaghne vātaghnāni
Accusativevātaghnam vātaghne vātaghnāni
Instrumentalvātaghnena vātaghnābhyām vātaghnaiḥ
Dativevātaghnāya vātaghnābhyām vātaghnebhyaḥ
Ablativevātaghnāt vātaghnābhyām vātaghnebhyaḥ
Genitivevātaghnasya vātaghnayoḥ vātaghnānām
Locativevātaghne vātaghnayoḥ vātaghneṣu

Compound vātaghna -

Adverb -vātaghnam -vātaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria