Declension table of ?vātaghna

Deva

MasculineSingularDualPlural
Nominativevātaghnaḥ vātaghnau vātaghnāḥ
Vocativevātaghna vātaghnau vātaghnāḥ
Accusativevātaghnam vātaghnau vātaghnān
Instrumentalvātaghnena vātaghnābhyām vātaghnaiḥ vātaghnebhiḥ
Dativevātaghnāya vātaghnābhyām vātaghnebhyaḥ
Ablativevātaghnāt vātaghnābhyām vātaghnebhyaḥ
Genitivevātaghnasya vātaghnayoḥ vātaghnānām
Locativevātaghne vātaghnayoḥ vātaghneṣu

Compound vātaghna -

Adverb -vātaghnam -vātaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria